Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता

यदा तु शास्त्रव्यतिरेकेण तद्विधेयकार्ययोरेव नित्यत्वादिविचारो यदाऽपि व्यक्तिविशेषाश्रयणाभावः, तदाह - 

क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता।४६।

कृते द्वितीये नित्यत्वेनाभिमतस्य पुनः प्रसङ्गमात्रं नित्यत्वव्यवहारे प्रयोजकम्, न तु बाधकाबाधितफलोपहितप्रसङ्गोऽपि तथेति भावः॥४६॥

 

कामख्या

यदा तु लक्ष्यानुरोधात् व्यक्त्यैक्यस्य लक्षणैक्यस्य वा नादरस्तदाह क्वचित्कृताकृतेति। अत एव तुदतीत्यत्र गुणे कृते शप्प्रत्ययस्य शब्दान्तरात् प्राप्तत्वेन स्थानिवत्वातिदेशेन च प्राप्तत्वेनानित्यत्वात् परत्वाद्गुणे कृते प्राप्तौ रूपासिद्धिर्न्नेति बोध्यम्॥४६॥

नास्ति।

​sdfsdf 

​sdfsdf 

AAAAAAAAAAAA