पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्
तत्र कार्येणेत्यर्थे पररूपत्वावच्छिन्ने कार्ये आरभ्यमाणाया वृद्धेस्तद्बाधकत्वे निर्णीते किं शास्त्रविहितस्येत्येवं तद्विशेषचिन्तायामाह –
पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्।६॰।
अवश्यं स्वपरस्मिन् बाधनीये प्रथमोपस्थितानन्तरबाधेन चारितार्थ्ये पश्चादुपस्थितस्य ततः परस्य बाधे मानाभावः। आकाङ्क्षाया निवृत्तेर्विप्रतिषेधशास्त्रबाधे मानाभावाच्चेत्येतस्य बीजम्॥६॰॥
व्याख्या नास्ति।
व्याख्या नास्ति।