आगमशास्त्रमनित्यम्
तथा 'निलोड्' इत्येव सिद्धे आनिग्रहणात् –
आगमशास्त्रमनित्यम्।९५।
तेन 'सागरं तर्त्तुकामस्य' इत्यादि सिद्धम्॥९५॥
कामाख्या
तर्त्तुकामस्येति। अत्रेडभावेऽपि नासाधुता शास्त्रबोधितत्वात्। आदिना क्षुब्धो राजा, शाकं पचानस्येत्यनयोः संग्रहः। आद्ये इडभावस्य, द्वितीये मुगागमस्याभावेऽपि साधुत्वमिति भावः॥९५॥
नास्ति।