पर्जन्यवल्लक्षणप्रवृत्तिः
ननु 'उख' धातोर्द्वित्वे स्वत एव ह्रस्वत्वात् पूर्वमभ्यासह्रस्वाप्रवृत्तौ हलादिशेषे, सवर्णदीर्घे ह्रस्वापत्तिरत आह –
पर्जन्यवल्लक्षणप्रवृत्तिः।१२०।
एवं च ह्रस्वस्यापि ह्रस्वे कृते 'लक्ष्ये लक्षणस्य' इति न्यायेन न पुनर्ह्रस्वः। तदुक्तम् 'इको झलि'ति सूत्रे भाष्ये 'कृतकारि खल्वपि शास्त्रं पर्जन्यवदि'ति। सिद्धेऽपि ह्रस्वादिकारीत्यर्थः। न च लक्ष्ये लक्षणस्य सकृदेव प्रवत्तिरित्यत्र न मानमिति वाच्यम्, 'समो वा लोपमेके' इति लोपेनैकसकारस्य, द्वित्वेन द्विसकारस्य, पुनर्द्वित्वेन च त्रिसकारस्य सिद्धौ 'समः सुटी'ति सूत्रस्यैव मानत्वात्। 'सम्प्रसारणाच्च', 'सिचि वृद्धिः' इत्यादौ भाष्ये स्पष्टमुक्तत्वाच्च। अत्र विकारकृतो लक्ष्यभेदो न इति 'सिचि वृद्धिः' इति भाष्यात् प्रतीयत इत्यन्यत्र विस्तरः॥१२०॥
कामाख्या
पर्जन्यवदिति। मेघो यथा असम्भवत्स्वकृतविशेषे जलपूर्णेऽपि देशे प्रवर्तते तथा शास्त्रमपि असम्भवत् स्वकृतं विशेषेऽपि प्रवर्तत इति परिभाषार्थः। ह्रस्वे कृते इति। दीर्घात् पूर्वमाङ्गत्वादिति भावः। कृतकारीति। उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य वाक्यमर्यादासिद्धत्वेन तन्मूलैषेति भावः। न च पर्जन्यदृष्टान्ते तस्य तात्कालिकफलाजन्यत्वेऽपि पूर्णजलाशयस्य परिरक्षणादिरूपभाविफलजनकत्वस्य सत्त्वेन अत्र च तदभावेन तत्प्रवृत्तिरनुचिता। अत एव भाष्ये अकृतकारि खल्वपि शास्त्रमग्निवत् यथाऽग्निर्दग्धं न दहति तथा शास्त्रमपि कृतन्न करोतीतित्युक्तमिति वाच्यम्। ऊखतुरित्यत्रापि ह्रस्वस्य ह्रस्वविधाने लक्ष्ये लक्षणन्यायेन दीर्घोत्तरं पुनर्ह्रस्वाप्रवृत्तिरूपफलस्य सत्त्वेन पर्जन्यदृष्टान्तस्य सूपपादत्वात्। विकारकृत इति। तेनोदवोढामित्यत्र 'वदव्रजे'ति वृद्धौ कृतायां तल्लक्ष्यत्वेन 'सहिवहो'रित्योत्वोत्तरं पुनर्वृद्धिर्न्न। सर्वेषामित्यत्र सुटि कृते पुनः सुट् न। तल्लक्ष्यत्वं च। स्वीयप्राथमिकप्रवृत्तावुद्देश्यतावच्छेदकावच्छेदेनाश्रीयमाणो यावान् शब्दसमुदायस्तद्विशिष्टाघटितत्वे सति स्वीयप्राथमिकप्रवृत्तिपूर्वकालिकप्राप्तिविषयाघटितत्वम्। वै. स्वाघटकत्व स्वघटकमात्रोद्देश्यकविकारागमातिरिक्तत्वैतदुभयसम्बन्धेन। यथा सुध्युपास्यस्य इत्यत्र 'अनचि चे'ति शास्त्रप्रवृत्तौ पदत्वरूपस्वीयोद्देश्यतावच्छेदकरूपेणाश्रीयमाणः समुदायः सुध्य् इति। तद्घटकत्वं यद्यपि द्वित्वनिष्पन्ने द्वितीयधकारेऽस्ति, तथापि द्वितीयसम्बन्धाभावात्तदुभयसम्बन्धेन तादृशसमुदायविशिष्ट उदासीनस्तदघटित्वं सुध्ध्य् इत्यस्येति तल्लक्ष्यत्वात् पुनर्धस्य द्वित्वन्नेति लक्षणसमन्वयः। यून इत्यत्र 'श्वयुवे'ति शास्त्रीयवकारनिष्ठप्राथमिकप्रवृत्तिपूर्वकालिकप्राप्तिर्यकारनिष्ठा, तद्विषयाघटित्वाभावेन तल्लक्ष्यत्वाभावात् पुनः संप्रसारणप्राप्तौ 'न संप्रसारण'मिति निषेधश्चरितार्थः। अत एव भूयादित्यत्र सकारद्वयस्य लोपः सिध्यति। मात्रपदनिवेशाच्च काण्डे इत्यादौ तल्लक्ष्यत्वाभावेन पुनः प्राप्तस्य ह्रस्वस्य प्रकारान्तरेण वारणं भाष्योक्तं सङ्गच्छते। षड् ध् सन्त इत्यत्र 'खरि चे'त्यस्य प्राथिमिकी धकारनिष्ठाप्रवृत्तिस्तत्पूर्वकालिकप्राप्तिर्डकारनिष्ठा, धुट् प्रवृत्तेः पूर्वं डकारे खरि चेत्यस्य प्राप्तिसत्वात् तादृशप्राप्तिविषयडकारघटितत्वेन तल्लक्ष्यत्वाभावात्डकारे चर्त्वं सिध्यति। न चैवमपि या सेत्यादौ टापा सहैकादेशोत्तरं पुनस्त्यदाद्यत्वापत्तिः, काण्डे इत्यनेन तुल्यत्वादिति वाच्यम्। 'न यासयो'रिति निर्देशेन टापा सहैकादेशस्थले तल्लक्ष्यत्वज्ञापनेनादोषात्। विस्तरस्त्वन्यत्र दृष्टव्य इति दिक्। दीव्यतीत्यादौ तल्लक्ष्यत्वाभावेऽपि पुनः श्यँस्तु न श्यनः कर्त्रर्थत्वाभावेन तस्मिन् श्यनोऽप्राप्तेरिति॥१२०॥
परिभाषार्थमञ्जरी
भाष्यात्प्रतीयत इति। तच्च भाष्यमेकदेश्युक्तमित्युक्तमेव। 'सहिवहोरोदवर्णस्ये'ति सूत्रे भाष्ये स्पष्टमिति बोध्यम्॥१२०॥
हिन्दीटीका
ननु 'उख' धातोद्वित्वे स्वत एव ह्रस्वत्वात् पूर्वमभ्यासह्रस्वाप्रवृत्तौ हलादिशेषे, सवर्णदीर्घे ह्रस्वापत्तिरत आह -
उख् धातु से लिट् लकार और उसके स्थान पर अतुस् आदेश और धातु को द्वित्व करने पर 'उख् – उख् + अतुस्' इस स्थिति में अभ्यास के अच् को स्वतः ही ह्रस्व होने के कारण 'ह्रस्वः' सूत्र की प्रवृत्ति नहीं होगी । इसके बाद हलादि शेष करके सवर्ण दीर्घ करने के बाद 'ऊख् + अतुस्' इस स्थिति में ह्रस्व होना चाहिये । इस प्रकार की शंका होने पर यह परिभाषा आवश्यक हुई -
पर्जन्यवल्लक्षणप्रवृत्तिः ॥ १२० ॥
सूत्र की प्रवृत्ति पर्जन्य (बादल) की भाँति होती है । जिस प्रकार जल परिपूर्ण सरित् समुद्रादि में भी पर्जन्य की प्रवृत्ति होती है अर्थात् वृष्टि होती है उसी प्रकार कार्य सिद्ध होने पर भी 'स्वकीयोद्देश्यतावच्छेदकावच्छेदेन' सूत्र की प्रवृत्ति होती है ।
इस परिभाषा को स्वीकार करने का फल यह हुआ कि - 'उखु - उख् + अतुस्' इस स्थिति में यद्यपि अभ्यास का अच् स्वतः ह्रस्व है तथापि ' ह्रस्वः' सूत्र की प्रवृत्ति यहाँ होती ही है, क्योंकि उसकी उद्देश्यता यहां सुरक्षित है । इस प्रकार ह्रस्व को भी जब ह्रस्व कर दिया जाता है तो लक्ष्ये लक्षणन्याय से दीर्घ के बाद पुनः ह्रस्व की प्राप्ति नहीं होती है ।
एवं च ह्रस्वस्यापि ह्रस्वे कृते 'लक्ष्ये लक्षणस्य' इति न्यायेन न पुनर्ह्रस्वः । तदुक्तम् इको झल १.२.९ इति सूत्रे भाष्ये- 'कृतकारि खल्वपि शास्त्रं पर्जन्यवदि'ति । सिद्धेऽपि ह्रस्वादिकारीत्यर्थः । न च लक्ष्ये लक्षणस्य सकृदेव प्रवत्तिरित्यत्र न मानमिति वाच्यम्, 'समो वा लोपमेके' इति लोपेनैकसकारस्य, द्वित्वेन द्विसकारस्य, पुनर्द्वित्वेन च त्रिसकारस्य सिद्धौ समः सुटि ८.३.५ इति सूत्रस्यैव मानत्वात् । सम्प्रसारणाच्च ६.१.१०८, सिचि वृद्धिः ७.२.१ इत्यादौ भाष्ये स्पष्टमुक्तत्वाच्च । अत्र विकारकृतो लक्ष्यभेदो न इति 'सिचि वृद्धिः' इति भाष्यात् प्रतीयत इत्यन्यत्र विस्तरः ॥ १२० ॥
एवञ्च = इस परिभाषा को स्वीकार कर लेने के बाद ह्रस्व उकार को भी ह्रस्व कर देने पर 'लक्ष्ये लक्षणस्य' इस न्याय से 'सवर्णदीर्घं' के बाद पुनः ह्रस्व नहीं होता । यह बात 'इको झल्' सूत्र के भाष्य में इस प्रकार कही गई है कि - शास्त्रपर्जन्य की भाँति कृतकारी होता है, अर्थात् किये हुए (पूर्वतः सम्पन्न) कार्य को भी करता है । उखु धातु में पहले से ही ह्रस्व के सिद्ध होने पर भी 'ह्रस्वः' सूत्र हस्वकारी होता है ।
यदि कहा जाय कि 'लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति:' इस न्याय में कोई प्रमाण नहीं है तो यह कहना ठीक नहीं है क्योंकि 'समः सुटि' यह सूत्र ही इसमें प्रमाण है । 'संस्कर्त्ता' प्रयोग में मकार को रु विधान कर उसे सकार और सकार को द्वित्व करके एकसकारक, द्विसकारक और त्रिसकारक रूप बनाने में इसका उपयोग है । यदि लक्ष्य में लक्षण की प्रवृत्ति अनेक बार होती तो 'समो वा लोपमेके' इस वार्तिक से मकार का लोप करने पर एकसकारक तथा 'अनचि च' सूत्र से सकार को द्वित्व करने पर द्विसकारक, तथा उसी से सकार को पुनः द्वित्व करने पर त्रिसकारक रूपों की सिद्धि हो ही जाती तो 'समः सुटि' सूत्र की क्या आवश्यकता है । यही सूत्र व्यर्थ होकर ‘लक्ष्ये लक्षणन्याय' का ज्ञापन करता है ।
'सम्प्रसारणाच्च' और 'सिचि वृद्धिः परस्मैपदेषु' इन सूत्रों के भाष्य में यह न्याय स्पष्टतः कहा गया है । लक्ष्ये लक्षणन्याय के सम्बन्ध में विकारकृत लक्ष्यभेद नहीं माना जाता, यह बात 'सिचि वृद्धि : ' सूत्र के भाष्य से प्रतीत होती है । वहाँ पर 'उदवोठाम्' इस प्रयोग में 'वदव्रजहलन्तस्य' सूत्र से ओकार को वृद्धि प्राप्त होने पर वार्तिककार में 'सिचिवृद्धावोकारस्य प्रतिषेधः' ऐसा वार्तिक बनाया । भाष्यकार ने इस वार्तिक का खण्डन करते हुए कहा कि 'अवह् - स् + ताम्' इस स्थिति में पहले परत्वात् 'वदव्रजहलन्तस्य' सूत्र से अकार को आकार वृद्धि ही होती है । इसके बाद 'सहिवहो:' सूत्र से आकार को ओकार हो जाता है । लक्ष्ये लक्षणन्याय से पुनः वृद्धि नहीं होती है । यहाँ ओकार रूपी विकार के होने पर लक्ष्ये लक्षणन्याय का आश्रयण करने से यह बात स्पष्ट हो जाती है कि विकारकृतलक्ष्यभेद नहीं माना जाता, यही भाष्यकार का अभिप्राय है । यह बात अन्यत्र = भाष्यादि में विस्तार से कही गई है ।। १२० ॥