१
मङ्गलाचरणम्
२
परिभाषालक्षणम्
३
व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्
४
यथोद्देशं संज्ञापरिभाषम्
५
कार्यकालं संज्ञापरिभाषम्
६
अनेकान्ता अनुबन्धा इति
७
एकान्ताः
८
नानुबन्धकृतमनेकाल्त्वम्
९
नानुबन्धकृतमनेजन्तत्वम्
१०
नानुबन्धकृतमसारूप्यम्
११
उभयगतिरिह भवति
१२
कार्यमनुभवन् हि कार्यी निमित्ततया नाश्रीयते
१३
मङ्गलपद्यम्
१४
यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते
१५
निर्दिश्यमानस्याऽऽदेशा भवन्ति
१६
यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः
१७
अर्थवद्ग्रहणे नानर्थकस्य
१८
गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः
१९
अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति
२०
एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः
२१
क्वचिदेकदेशोऽप्यनुवर्तते
२२
भाव्यमानेन सवर्णानां ग्रहणं न
२३
भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति।
२४
वर्णाश्रये नास्ति प्रत्ययलक्षणम्
२५
उणादयोऽव्युत्पन्नानि प्रातिपदिकानि
२६
प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्
२७
प्रत्ययग्रहणे चापञ्चम्याः
२८
उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम्
२९
स्त्रीप्रत्यये चानुपसर्जने न
३०
संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति
३१
कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्
३२
पदाङ्गाधिकारे तस्य च तदन्तस्य च
३३
व्यपदेशिवदेकस्मिन्
३४
ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति
३५
व्यपदेशिवद्भावोऽप्रातिपदिकेन
३६
यस्मिन्विधिस्तदादावल्ग्रहणे
३७
सर्वो द्वन्द्वो विभाषयैकवद्भवति
३८
सर्वे विधयश्छन्दसि विकल्प्यन्ते
३९
प्रकृतिवदनुकरणं भवति
४०
एकदेशविकृतमनन्यवत्
४१
पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः
४२
पुनः प्रसङ्गविज्ञानात्सिद्धम्
४३
सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव
४४
विकरणेभ्यो नियमो बलीयान्
४५
परान्नित्यं बलवत्
४६
शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति
४७
शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम्
४८
लक्षणान्तरेण प्राप्नुवन् विधिरनित्यः
४९
क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता
५०
यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्
५१
यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्
५२
स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति
५३
असिद्धं बहिरङ्गमन्तरङ्गे
५४
नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः
५५
अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते
५६
पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गेऽप्येकादेशो न
५७
अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते
५८
वार्णादाङ्गं बलीयो भवति
५९
अकृतव्यूहाः पाणिनीयाः
६०
अन्तरङ्गादप्यवादो बलवान्
६१
येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति
६२
क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति
६३
पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान्
६४
मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्
६५
अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति
६६
पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः
६७
प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशन्ते
६८
उपसञ्जनिष्यमाणनिमित्तोप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति
६९
अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते
७०
अभ्यासविकारेषु बाध्यबाधकभावो नास्ति
७१
ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति
७२
क्तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति
७३
लादेशेषु वाऽसरूपविधिर्नास्ति
७४
उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्
७५
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्
७६
विभक्तौ लिङ्गविशिष्टाग्रहणम्
७७
सूत्रे लिङ्गवचनमतन्त्रम्
७८
नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः
७९
गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः
८०
साम्प्रतिकाभावे भूतपूर्वगतिः
८१
बहुव्रीहौ तद्गुणसंविज्ञानमपि
८२
चानुकृष्टं नोत्तरत्र
८३
स्वरविधौ व्यञ्जनमविद्यमानवत्
८४
हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत्
८५
निरकबन्धकग्रहणे न सानुबन्धकस्य
८६
तदनुबन्धकग्रहणे नातदनुबन्धकस्य
८७
क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते
८८
समासान्तविधिरनित्यः
८९
सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य
९०
सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः
९१
ताच्छीलिके णेऽण्कृतानि भवन्ति
९२
धातोः कार्यमुच्यमानं तत्प्रत्यये भवति
९३
तन्मध्यपतितस्तद्ग्रहणेन गृह्यते
९४
लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य
९५
प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्
९६
अङ्गवृत्ते पुनर्वृत्तावविधिः
९७
संज्ञापूर्वकविधेरनित्यत्वम्
९८
आगमशास्त्रमनित्यम्
९९
गणकार्यमनित्यम्
१००
अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्
१०१
नञ्घटितमनित्यम्
१०२
आतिदेशिकमनित्यम्
१०३
सर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान्
१०४
प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्
१०५
विधौ परिभाषोपतिष्ठते नानुवादे
१०६
उपपदविभक्तेः कारकविभक्तिर्बलीयसी
१०७
अनन्त्यविकारेऽन्त्यसदेशस्य
१०८
नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे
१०९
प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः
११०
अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी
१११
व्यवस्थितविभषयाऽपि कार्याणि क्रियन्ते
११२
विधिनियमसम्भवे विधिरेव ज्यायान्
११३
सामान्यातिदेशे विशेषानतिदेशः
११४
प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्
११५
सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम्
११६
श्रुतानुमितयोः श्रुतसम्बन्धो बलवान्
११७
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्
११८
गामादाग्रहणेष्वविशेषः
११९
प्रत्येकं वाक्यपरिसमाप्तिः
१२०
क्वचित्समुदायेऽपि
१२१
अभेदका गुणाः
१२२
बाधकान्येव निपातनानि
१२३
पर्जन्यवल्लक्षणप्रवृत्तिः
१२४
निषेधाच्च बलीयांसः
१२५
अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे
१२६
योगविभागादिष्टसिद्धिः
१२७
पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते
१२८
ज्ञापकसिद्धं न सर्वत्र
१२९
पूर्वत्रासिद्धीयमद्वित्वे
१३०
एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति
१३१
सम्प्रसारणं तदाश्रयं च कार्यं बलवत्
१३२
क्वचिद्वकृतिः प्रकृतिं गृह्णाति
१३३
औपदेशिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम्
१३४
श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥
१३५
पदगौरवाद्योगविभागो गरीयान्
१३६
अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः
१३७
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ १.१ ॥
१३८
अथ परमलघुमञ्जूषायां शक्तिविचारः
१३९
लक्षणाविचारः