Logo

  • १मङ्गलाचरणम् 
  • २परिभाषालक्षणम् 
  • ३व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्  
  • ४यथोद्देशं संज्ञापरिभाषम्  
  • ५कार्यकालं संज्ञापरिभाषम्  
  • ६अनेकान्ता अनुबन्धा इति  
  • ७एकान्ताः  
  • ८नानुबन्धकृतमनेकाल्त्वम् 
  • ९नानुबन्धकृतमनेजन्तत्वम्  
  • १०नानुबन्धकृतमसारूप्यम्  
  • ११उभयगतिरिह भवति  
  • १२कार्यमनुभवन् हि कार्यी निमित्ततया नाश्रीयते  
  • १३मङ्गलपद्यम् 
  • १४यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते 
  • १५निर्दिश्यमानस्याऽऽदेशा भवन्ति 
  • १६यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः 
  • १७अर्थवद्ग्रहणे नानर्थकस्य 
  • १८गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः 
  • १९अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति 
  • २०एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः 
  • २१क्वचिदेकदेशोऽप्यनुवर्तते 
  • २२भाव्यमानेन सवर्णानां ग्रहणं न 
  • २३भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति। 
  • २४वर्णाश्रये नास्ति प्रत्ययलक्षणम् 
  • २५उणादयोऽव्युत्पन्नानि प्रातिपदिकानि 
  • २६प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् 
  • २७प्रत्ययग्रहणे चापञ्चम्याः 
  • २८उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम् 
  • २९स्त्रीप्रत्यये चानुपसर्जने न 
  • ३०संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति 
  • ३१कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् 
  • ३२पदाङ्गाधिकारे तस्य च तदन्तस्य च 
  • ३३व्यपदेशिवदेकस्मिन् 
  • ३४ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति 
  • ३५व्यपदेशिवद्भावोऽप्रातिपदिकेन 
  • ३६यस्मिन्विधिस्तदादावल्ग्रहणे 
  • ३७सर्वो द्वन्द्वो विभाषयैकवद्भवति 
  • ३८सर्वे विधयश्छन्दसि विकल्प्यन्ते 
  • ३९प्रकृतिवदनुकरणं भवति 
  • ४०एकदेशविकृतमनन्यवत् 
  • ४१पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः 
  • ४२पुनः प्रसङ्गविज्ञानात्सिद्धम् 
  • ४३सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव 
  • ४४विकरणेभ्यो नियमो बलीयान् 
  • ४५परान्नित्यं बलवत् 
  • ४६शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति 
  • ४७शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम् 
  • ४८लक्षणान्तरेण प्राप्नुवन् विधिरनित्यः 
  • ४९क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता 
  • ५०यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् 
  • ५१ यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम् 
  • ५२स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति 
  • ५३असिद्धं बहिरङ्गमन्तरङ्गे 
  • ५४नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः 
  • ५५अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते 
  • ५६पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गेऽप्येकादेशो न 
  • ५७अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते 
  • ५८वार्णादाङ्गं बलीयो भवति 
  • ५९अकृतव्यूहाः पाणिनीयाः 
  • ६०अन्तरङ्गादप्यवादो बलवान् 
  • ६१येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति 
  • ६२क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति 
  • ६३पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान् 
  • ६४मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् 
  • ६५ अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति 
  • ६६पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः 
  • ६७ प्रकल्प्य चापवादविषयं तत उत्सर्गोऽभिनिविशन्ते 
  • ६८उपसञ्जनिष्यमाणनिमित्तोप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति 
  • ६९अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते 
  • ७०अभ्यासविकारेषु बाध्यबाधकभावो नास्ति 
  • ७१ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति 
  • ७२क्तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति 
  • ७३लादेशेषु वाऽसरूपविधिर्नास्ति 
  • ७४उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् 
  • ७५प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् 
  • ७६विभक्तौ लिङ्गविशिष्टाग्रहणम् 
  • ७७सूत्रे लिङ्गवचनमतन्त्रम् 
  • ७८नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः 
  • ७९गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः 
  • ८०साम्प्रतिकाभावे भूतपूर्वगतिः 
  • ८१बहुव्रीहौ तद्गुणसंविज्ञानमपि 
  • ८२चानुकृष्टं नोत्तरत्र 
  • ८३स्वरविधौ व्यञ्जनमविद्यमानवत् 
  • ८४हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवत् 
  • ८५निरकबन्धकग्रहणे न सानुबन्धकस्य 
  • ८६तदनुबन्धकग्रहणे नातदनुबन्धकस्य 
  • ८७क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते 
  • ८८समासान्तविधिरनित्यः 
  • ८९सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य 
  • ९०सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः 
  • ९१ताच्छीलिके णेऽण्कृतानि भवन्ति 
  • ९२धातोः कार्यमुच्यमानं तत्प्रत्यये भवति 
  • ९३तन्मध्यपतितस्तद्ग्रहणेन गृह्यते 
  • ९४लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य 
  • ९५प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम् 
  • ९६अङ्गवृत्ते पुनर्वृत्तावविधिः 
  • ९७संज्ञापूर्वकविधेरनित्यत्वम् 
  • ९८ आगमशास्त्रमनित्यम् 
  • ९९गणकार्यमनित्यम् 
  • १००अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् 
  • १०१नञ्घटितमनित्यम् 
  • १०२आतिदेशिकमनित्यम् 
  • १०३सर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान् 
  • १०४ प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् 
  • १०५विधौ परिभाषोपतिष्ठते नानुवादे 
  • १०६उपपदविभक्तेः कारकविभक्तिर्बलीयसी 
  • १०७अनन्त्यविकारेऽन्त्यसदेशस्य 
  • १०८नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे 
  • १०९प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः 
  • ११०अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी 
  • १११व्यवस्थितविभषयाऽपि कार्याणि क्रियन्ते 
  • ११२विधिनियमसम्भवे विधिरेव ज्यायान् 
  • ११३सामान्यातिदेशे विशेषानतिदेशः 
  • ११४प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम् 
  • ११५सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम् 
  • ११६श्रुतानुमितयोः श्रुतसम्बन्धो बलवान् 
  • ११७ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् 
  • ११८गामादाग्रहणेष्वविशेषः 
  • ११९प्रत्येकं वाक्यपरिसमाप्तिः 
  • १२०क्वचित्समुदायेऽपि 
  • १२१अभेदका गुणाः 
  • १२२बाधकान्येव निपातनानि 
  • १२३पर्जन्यवल्लक्षणप्रवृत्तिः 
  • १२४निषेधाच्च बलीयांसः 
  • १२५अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे 
  • १२६योगविभागादिष्टसिद्धिः 
  • १२७ पर्यायशब्दानां लाघवगौरवचर्चा नाद्रियते 
  • १२८ज्ञापकसिद्धं न सर्वत्र 
  • १२९पूर्वत्रासिद्धीयमद्वित्वे 
  • १३०एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति 
  • १३१सम्प्रसारणं तदाश्रयं च कार्यं बलवत् 
  • १३२क्वचिद्वकृतिः प्रकृतिं गृह्णाति 
  • १३३औपदेशिकप्रायोगिकयोरौपदेशिकस्यैव ग्रहणम् 
  • १३४श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ 
  • १३५पदगौरवाद्योगविभागो गरीयान् 
  • १३६अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः 
  • १३७अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ १.१ ॥ 
  • १३८अथ परमलघुमञ्जूषायां शक्तिविचारः  
  • १३९ लक्षणाविचारः